सुबन्तावली अनर्थदण्डव्रत

Roma

नपुंसकम्एकद्विबहु
प्रथमाअनर्थदण्डव्रतम् अनर्थदण्डव्रते अनर्थदण्डव्रतानि
सम्बोधनम्अनर्थदण्डव्रत अनर्थदण्डव्रते अनर्थदण्डव्रतानि
द्वितीयाअनर्थदण्डव्रतम् अनर्थदण्डव्रते अनर्थदण्डव्रतानि
तृतीयाअनर्थदण्डव्रतेन अनर्थदण्डव्रताभ्याम् अनर्थदण्डव्रतैः
चतुर्थीअनर्थदण्डव्रताय अनर्थदण्डव्रताभ्याम् अनर्थदण्डव्रतेभ्यः
पञ्चमीअनर्थदण्डव्रतात् अनर्थदण्डव्रताभ्याम् अनर्थदण्डव्रतेभ्यः
षष्ठीअनर्थदण्डव्रतस्य अनर्थदण्डव्रतयोः अनर्थदण्डव्रतानाम्
सप्तमीअनर्थदण्डव्रते अनर्थदण्डव्रतयोः अनर्थदण्डव्रतेषु

समास अनर्थदण्डव्रत

अव्यय ॰अनर्थदण्डव्रतम् ॰अनर्थदण्डव्रतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria