Declension table of anantavarman

Deva

MasculineSingularDualPlural
Nominativeanantavarmā anantavarmāṇau anantavarmāṇaḥ
Vocativeanantavarman anantavarmāṇau anantavarmāṇaḥ
Accusativeanantavarmāṇam anantavarmāṇau anantavarmaṇaḥ
Instrumentalanantavarmaṇā anantavarmabhyām anantavarmabhiḥ
Dativeanantavarmaṇe anantavarmabhyām anantavarmabhyaḥ
Ablativeanantavarmaṇaḥ anantavarmabhyām anantavarmabhyaḥ
Genitiveanantavarmaṇaḥ anantavarmaṇoḥ anantavarmaṇām
Locativeanantavarmaṇi anantavarmaṇoḥ anantavarmasu

Compound anantavarma -

Adverb -anantavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria