सुबन्तावली अनन्तवर्मन्

Roma

पुमान्एकद्विबहु
प्रथमाअनन्तवर्मा अनन्तवर्माणौ अनन्तवर्माणः
सम्बोधनम्अनन्तवर्मन् अनन्तवर्माणौ अनन्तवर्माणः
द्वितीयाअनन्तवर्माणम् अनन्तवर्माणौ अनन्तवर्मणः
तृतीयाअनन्तवर्मणा अनन्तवर्मभ्याम् अनन्तवर्मभिः
चतुर्थीअनन्तवर्मणे अनन्तवर्मभ्याम् अनन्तवर्मभ्यः
पञ्चमीअनन्तवर्मणः अनन्तवर्मभ्याम् अनन्तवर्मभ्यः
षष्ठीअनन्तवर्मणः अनन्तवर्मणोः अनन्तवर्मणाम्
सप्तमीअनन्तवर्मणि अनन्तवर्मणोः अनन्तवर्मसु

समास अनन्तवर्म

अव्यय ॰अनन्तवर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria