Declension table of amāvāsyānta

Deva

MasculineSingularDualPlural
Nominativeamāvāsyāntaḥ amāvāsyāntau amāvāsyāntāḥ
Vocativeamāvāsyānta amāvāsyāntau amāvāsyāntāḥ
Accusativeamāvāsyāntam amāvāsyāntau amāvāsyāntān
Instrumentalamāvāsyāntena amāvāsyāntābhyām amāvāsyāntaiḥ
Dativeamāvāsyāntāya amāvāsyāntābhyām amāvāsyāntebhyaḥ
Ablativeamāvāsyāntāt amāvāsyāntābhyām amāvāsyāntebhyaḥ
Genitiveamāvāsyāntasya amāvāsyāntayoḥ amāvāsyāntānām
Locativeamāvāsyānte amāvāsyāntayoḥ amāvāsyānteṣu

Compound amāvāsyānta -

Adverb -amāvāsyāntam -amāvāsyāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria