सुबन्तावली अमावास्यान्त

Roma

पुमान्एकद्विबहु
प्रथमाअमावास्यान्तः अमावास्यान्तौ अमावास्यान्ताः
सम्बोधनम्अमावास्यान्त अमावास्यान्तौ अमावास्यान्ताः
द्वितीयाअमावास्यान्तम् अमावास्यान्तौ अमावास्यान्तान्
तृतीयाअमावास्यान्तेन अमावास्यान्ताभ्याम् अमावास्यान्तैः अमावास्यान्तेभिः
चतुर्थीअमावास्यान्ताय अमावास्यान्ताभ्याम् अमावास्यान्तेभ्यः
पञ्चमीअमावास्यान्तात् अमावास्यान्ताभ्याम् अमावास्यान्तेभ्यः
षष्ठीअमावास्यान्तस्य अमावास्यान्तयोः अमावास्यान्तानाम्
सप्तमीअमावास्यान्ते अमावास्यान्तयोः अमावास्यान्तेषु

समास अमावास्यान्त

अव्यय ॰अमावास्यान्तम् ॰अमावास्यान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria