Declension table of amṛtamathana

Deva

NeuterSingularDualPlural
Nominativeamṛtamathanam amṛtamathane amṛtamathanāni
Vocativeamṛtamathana amṛtamathane amṛtamathanāni
Accusativeamṛtamathanam amṛtamathane amṛtamathanāni
Instrumentalamṛtamathanena amṛtamathanābhyām amṛtamathanaiḥ
Dativeamṛtamathanāya amṛtamathanābhyām amṛtamathanebhyaḥ
Ablativeamṛtamathanāt amṛtamathanābhyām amṛtamathanebhyaḥ
Genitiveamṛtamathanasya amṛtamathanayoḥ amṛtamathanānām
Locativeamṛtamathane amṛtamathanayoḥ amṛtamathaneṣu

Compound amṛtamathana -

Adverb -amṛtamathanam -amṛtamathanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria