सुबन्तावली अमृतमथन

Roma

नपुंसकम्एकद्विबहु
प्रथमाअमृतमथनम् अमृतमथने अमृतमथनानि
सम्बोधनम्अमृतमथन अमृतमथने अमृतमथनानि
द्वितीयाअमृतमथनम् अमृतमथने अमृतमथनानि
तृतीयाअमृतमथनेन अमृतमथनाभ्याम् अमृतमथनैः
चतुर्थीअमृतमथनाय अमृतमथनाभ्याम् अमृतमथनेभ्यः
पञ्चमीअमृतमथनात् अमृतमथनाभ्याम् अमृतमथनेभ्यः
षष्ठीअमृतमथनस्य अमृतमथनयोः अमृतमथनानाम्
सप्तमीअमृतमथने अमृतमथनयोः अमृतमथनेषु

समास अमृतमथन

अव्यय ॰अमृतमथनम् ॰अमृतमथनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria