Declension table of alakṣaṇa

Deva

MasculineSingularDualPlural
Nominativealakṣaṇaḥ alakṣaṇau alakṣaṇāḥ
Vocativealakṣaṇa alakṣaṇau alakṣaṇāḥ
Accusativealakṣaṇam alakṣaṇau alakṣaṇān
Instrumentalalakṣaṇena alakṣaṇābhyām alakṣaṇaiḥ alakṣaṇebhiḥ
Dativealakṣaṇāya alakṣaṇābhyām alakṣaṇebhyaḥ
Ablativealakṣaṇāt alakṣaṇābhyām alakṣaṇebhyaḥ
Genitivealakṣaṇasya alakṣaṇayoḥ alakṣaṇānām
Locativealakṣaṇe alakṣaṇayoḥ alakṣaṇeṣu

Compound alakṣaṇa -

Adverb -alakṣaṇam -alakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria