सुबन्तावली अलक्षण

Roma

पुमान्एकद्विबहु
प्रथमाअलक्षणः अलक्षणौ अलक्षणाः
सम्बोधनम्अलक्षण अलक्षणौ अलक्षणाः
द्वितीयाअलक्षणम् अलक्षणौ अलक्षणान्
तृतीयाअलक्षणेन अलक्षणाभ्याम् अलक्षणैः अलक्षणेभिः
चतुर्थीअलक्षणाय अलक्षणाभ्याम् अलक्षणेभ्यः
पञ्चमीअलक्षणात् अलक्षणाभ्याम् अलक्षणेभ्यः
षष्ठीअलक्षणस्य अलक्षणयोः अलक्षणानाम्
सप्तमीअलक्षणे अलक्षणयोः अलक्षणेषु

समास अलक्षण

अव्यय ॰अलक्षणम् ॰अलक्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria