Declension table of ahata

Deva

MasculineSingularDualPlural
Nominativeahataḥ ahatau ahatāḥ
Vocativeahata ahatau ahatāḥ
Accusativeahatam ahatau ahatān
Instrumentalahatena ahatābhyām ahataiḥ ahatebhiḥ
Dativeahatāya ahatābhyām ahatebhyaḥ
Ablativeahatāt ahatābhyām ahatebhyaḥ
Genitiveahatasya ahatayoḥ ahatānām
Locativeahate ahatayoḥ ahateṣu

Compound ahata -

Adverb -ahatam -ahatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria