सुबन्तावली अहत

Roma

पुमान्एकद्विबहु
प्रथमाअहतः अहतौ अहताः
सम्बोधनम्अहत अहतौ अहताः
द्वितीयाअहतम् अहतौ अहतान्
तृतीयाअहतेन अहताभ्याम् अहतैः अहतेभिः
चतुर्थीअहताय अहताभ्याम् अहतेभ्यः
पञ्चमीअहतात् अहताभ्याम् अहतेभ्यः
षष्ठीअहतस्य अहतयोः अहतानाम्
सप्तमीअहते अहतयोः अहतेषु

समास अहत

अव्यय ॰अहतम् ॰अहतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria