Declension table of adhvaraga

Deva

MasculineSingularDualPlural
Nominativeadhvaragaḥ adhvaragau adhvaragāḥ
Vocativeadhvaraga adhvaragau adhvaragāḥ
Accusativeadhvaragam adhvaragau adhvaragān
Instrumentaladhvarageṇa adhvaragābhyām adhvaragaiḥ adhvaragebhiḥ
Dativeadhvaragāya adhvaragābhyām adhvaragebhyaḥ
Ablativeadhvaragāt adhvaragābhyām adhvaragebhyaḥ
Genitiveadhvaragasya adhvaragayoḥ adhvaragāṇām
Locativeadhvarage adhvaragayoḥ adhvarageṣu

Compound adhvaraga -

Adverb -adhvaragam -adhvaragāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria