सुबन्तावली अध्वरग

Roma

पुमान्एकद्विबहु
प्रथमाअध्वरगः अध्वरगौ अध्वरगाः
सम्बोधनम्अध्वरग अध्वरगौ अध्वरगाः
द्वितीयाअध्वरगम् अध्वरगौ अध्वरगान्
तृतीयाअध्वरगेण अध्वरगाभ्याम् अध्वरगैः अध्वरगेभिः
चतुर्थीअध्वरगाय अध्वरगाभ्याम् अध्वरगेभ्यः
पञ्चमीअध्वरगात् अध्वरगाभ्याम् अध्वरगेभ्यः
षष्ठीअध्वरगस्य अध्वरगयोः अध्वरगाणाम्
सप्तमीअध्वरगे अध्वरगयोः अध्वरगेषु

समास अध्वरग

अव्यय ॰अध्वरगम् ॰अध्वरगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria