Declension table of adhisīmakṛṣṇa

Deva

MasculineSingularDualPlural
Nominativeadhisīmakṛṣṇaḥ adhisīmakṛṣṇau adhisīmakṛṣṇāḥ
Vocativeadhisīmakṛṣṇa adhisīmakṛṣṇau adhisīmakṛṣṇāḥ
Accusativeadhisīmakṛṣṇam adhisīmakṛṣṇau adhisīmakṛṣṇān
Instrumentaladhisīmakṛṣṇena adhisīmakṛṣṇābhyām adhisīmakṛṣṇaiḥ adhisīmakṛṣṇebhiḥ
Dativeadhisīmakṛṣṇāya adhisīmakṛṣṇābhyām adhisīmakṛṣṇebhyaḥ
Ablativeadhisīmakṛṣṇāt adhisīmakṛṣṇābhyām adhisīmakṛṣṇebhyaḥ
Genitiveadhisīmakṛṣṇasya adhisīmakṛṣṇayoḥ adhisīmakṛṣṇānām
Locativeadhisīmakṛṣṇe adhisīmakṛṣṇayoḥ adhisīmakṛṣṇeṣu

Compound adhisīmakṛṣṇa -

Adverb -adhisīmakṛṣṇam -adhisīmakṛṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria