सुबन्तावली अधिसीमकृष्ण

Roma

पुमान्एकद्विबहु
प्रथमाअधिसीमकृष्णः अधिसीमकृष्णौ अधिसीमकृष्णाः
सम्बोधनम्अधिसीमकृष्ण अधिसीमकृष्णौ अधिसीमकृष्णाः
द्वितीयाअधिसीमकृष्णम् अधिसीमकृष्णौ अधिसीमकृष्णान्
तृतीयाअधिसीमकृष्णेन अधिसीमकृष्णाभ्याम् अधिसीमकृष्णैः अधिसीमकृष्णेभिः
चतुर्थीअधिसीमकृष्णाय अधिसीमकृष्णाभ्याम् अधिसीमकृष्णेभ्यः
पञ्चमीअधिसीमकृष्णात् अधिसीमकृष्णाभ्याम् अधिसीमकृष्णेभ्यः
षष्ठीअधिसीमकृष्णस्य अधिसीमकृष्णयोः अधिसीमकृष्णानाम्
सप्तमीअधिसीमकृष्णे अधिसीमकृष्णयोः अधिसीमकृष्णेषु

समास अधिसीमकृष्ण

अव्यय ॰अधिसीमकृष्णम् ॰अधिसीमकृष्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria