Declension table of adhikaraṇaka

Deva

MasculineSingularDualPlural
Nominativeadhikaraṇakaḥ adhikaraṇakau adhikaraṇakāḥ
Vocativeadhikaraṇaka adhikaraṇakau adhikaraṇakāḥ
Accusativeadhikaraṇakam adhikaraṇakau adhikaraṇakān
Instrumentaladhikaraṇakena adhikaraṇakābhyām adhikaraṇakaiḥ adhikaraṇakebhiḥ
Dativeadhikaraṇakāya adhikaraṇakābhyām adhikaraṇakebhyaḥ
Ablativeadhikaraṇakāt adhikaraṇakābhyām adhikaraṇakebhyaḥ
Genitiveadhikaraṇakasya adhikaraṇakayoḥ adhikaraṇakānām
Locativeadhikaraṇake adhikaraṇakayoḥ adhikaraṇakeṣu

Compound adhikaraṇaka -

Adverb -adhikaraṇakam -adhikaraṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria