सुबन्तावली अधिकरणक

Roma

पुमान्एकद्विबहु
प्रथमाअधिकरणकः अधिकरणकौ अधिकरणकाः
सम्बोधनम्अधिकरणक अधिकरणकौ अधिकरणकाः
द्वितीयाअधिकरणकम् अधिकरणकौ अधिकरणकान्
तृतीयाअधिकरणकेन अधिकरणकाभ्याम् अधिकरणकैः अधिकरणकेभिः
चतुर्थीअधिकरणकाय अधिकरणकाभ्याम् अधिकरणकेभ्यः
पञ्चमीअधिकरणकात् अधिकरणकाभ्याम् अधिकरणकेभ्यः
षष्ठीअधिकरणकस्य अधिकरणकयोः अधिकरणकानाम्
सप्तमीअधिकरणके अधिकरणकयोः अधिकरणकेषु

समास अधिकरणक

अव्यय ॰अधिकरणकम् ॰अधिकरणकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria