Declension table of adharottara

Deva

MasculineSingularDualPlural
Nominativeadharottaraḥ adharottarau adharottarāḥ
Vocativeadharottara adharottarau adharottarāḥ
Accusativeadharottaram adharottarau adharottarān
Instrumentaladharottareṇa adharottarābhyām adharottaraiḥ adharottarebhiḥ
Dativeadharottarāya adharottarābhyām adharottarebhyaḥ
Ablativeadharottarāt adharottarābhyām adharottarebhyaḥ
Genitiveadharottarasya adharottarayoḥ adharottarāṇām
Locativeadharottare adharottarayoḥ adharottareṣu

Compound adharottara -

Adverb -adharottaram -adharottarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria