सुबन्तावली अधरोत्तर

Roma

पुमान्एकद्विबहु
प्रथमाअधरोत्तरः अधरोत्तरौ अधरोत्तराः
सम्बोधनम्अधरोत्तर अधरोत्तरौ अधरोत्तराः
द्वितीयाअधरोत्तरम् अधरोत्तरौ अधरोत्तरान्
तृतीयाअधरोत्तरेण अधरोत्तराभ्याम् अधरोत्तरैः अधरोत्तरेभिः
चतुर्थीअधरोत्तराय अधरोत्तराभ्याम् अधरोत्तरेभ्यः
पञ्चमीअधरोत्तरात् अधरोत्तराभ्याम् अधरोत्तरेभ्यः
षष्ठीअधरोत्तरस्य अधरोत्तरयोः अधरोत्तराणाम्
सप्तमीअधरोत्तरे अधरोत्तरयोः अधरोत्तरेषु

समास अधरोत्तर

अव्यय ॰अधरोत्तरम् ॰अधरोत्तरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria