Declension table of abhyavahārin

Deva

MasculineSingularDualPlural
Nominativeabhyavahārī abhyavahāriṇau abhyavahāriṇaḥ
Vocativeabhyavahārin abhyavahāriṇau abhyavahāriṇaḥ
Accusativeabhyavahāriṇam abhyavahāriṇau abhyavahāriṇaḥ
Instrumentalabhyavahāriṇā abhyavahāribhyām abhyavahāribhiḥ
Dativeabhyavahāriṇe abhyavahāribhyām abhyavahāribhyaḥ
Ablativeabhyavahāriṇaḥ abhyavahāribhyām abhyavahāribhyaḥ
Genitiveabhyavahāriṇaḥ abhyavahāriṇoḥ abhyavahāriṇām
Locativeabhyavahāriṇi abhyavahāriṇoḥ abhyavahāriṣu

Compound abhyavahāri -

Adverb -abhyavahāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria