सुबन्तावली अभ्यवहारिन्

Roma

पुमान्एकद्विबहु
प्रथमाअभ्यवहारी अभ्यवहारिणौ अभ्यवहारिणः
सम्बोधनम्अभ्यवहारिन् अभ्यवहारिणौ अभ्यवहारिणः
द्वितीयाअभ्यवहारिणम् अभ्यवहारिणौ अभ्यवहारिणः
तृतीयाअभ्यवहारिणा अभ्यवहारिभ्याम् अभ्यवहारिभिः
चतुर्थीअभ्यवहारिणे अभ्यवहारिभ्याम् अभ्यवहारिभ्यः
पञ्चमीअभ्यवहारिणः अभ्यवहारिभ्याम् अभ्यवहारिभ्यः
षष्ठीअभ्यवहारिणः अभ्यवहारिणोः अभ्यवहारिणाम्
सप्तमीअभ्यवहारिणि अभ्यवहारिणोः अभ्यवहारिषु

समास अभ्यवहारि

अव्यय ॰अभ्यवहारि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria