Declension table of abhimānacihna

Deva

MasculineSingularDualPlural
Nominativeabhimānacihnaḥ abhimānacihnau abhimānacihnāḥ
Vocativeabhimānacihna abhimānacihnau abhimānacihnāḥ
Accusativeabhimānacihnam abhimānacihnau abhimānacihnān
Instrumentalabhimānacihnena abhimānacihnābhyām abhimānacihnaiḥ abhimānacihnebhiḥ
Dativeabhimānacihnāya abhimānacihnābhyām abhimānacihnebhyaḥ
Ablativeabhimānacihnāt abhimānacihnābhyām abhimānacihnebhyaḥ
Genitiveabhimānacihnasya abhimānacihnayoḥ abhimānacihnānām
Locativeabhimānacihne abhimānacihnayoḥ abhimānacihneṣu

Compound abhimānacihna -

Adverb -abhimānacihnam -abhimānacihnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria