सुबन्तावली अभिमानचिह्न

Roma

पुमान्एकद्विबहु
प्रथमाअभिमानचिह्नः अभिमानचिह्नौ अभिमानचिह्नाः
सम्बोधनम्अभिमानचिह्न अभिमानचिह्नौ अभिमानचिह्नाः
द्वितीयाअभिमानचिह्नम् अभिमानचिह्नौ अभिमानचिह्नान्
तृतीयाअभिमानचिह्नेन अभिमानचिह्नाभ्याम् अभिमानचिह्नैः अभिमानचिह्नेभिः
चतुर्थीअभिमानचिह्नाय अभिमानचिह्नाभ्याम् अभिमानचिह्नेभ्यः
पञ्चमीअभिमानचिह्नात् अभिमानचिह्नाभ्याम् अभिमानचिह्नेभ्यः
षष्ठीअभिमानचिह्नस्य अभिमानचिह्नयोः अभिमानचिह्नानाम्
सप्तमीअभिमानचिह्ने अभिमानचिह्नयोः अभिमानचिह्नेषु

समास अभिमानचिह्न

अव्यय ॰अभिमानचिह्नम् ॰अभिमानचिह्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria