Declension table of abhakṣya

Deva

MasculineSingularDualPlural
Nominativeabhakṣyaḥ abhakṣyau abhakṣyāḥ
Vocativeabhakṣya abhakṣyau abhakṣyāḥ
Accusativeabhakṣyam abhakṣyau abhakṣyān
Instrumentalabhakṣyeṇa abhakṣyābhyām abhakṣyaiḥ
Dativeabhakṣyāya abhakṣyābhyām abhakṣyebhyaḥ
Ablativeabhakṣyāt abhakṣyābhyām abhakṣyebhyaḥ
Genitiveabhakṣyasya abhakṣyayoḥ abhakṣyāṇām
Locativeabhakṣye abhakṣyayoḥ abhakṣyeṣu

Compound abhakṣya -

Adverb -abhakṣyam -abhakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria