सुबन्तावली अभक्ष्य

Roma

पुमान्एकद्विबहु
प्रथमाअभक्ष्यः अभक्ष्यौ अभक्ष्याः
सम्बोधनम्अभक्ष्य अभक्ष्यौ अभक्ष्याः
द्वितीयाअभक्ष्यम् अभक्ष्यौ अभक्ष्यान्
तृतीयाअभक्ष्येण अभक्ष्याभ्याम् अभक्ष्यैः अभक्ष्येभिः
चतुर्थीअभक्ष्याय अभक्ष्याभ्याम् अभक्ष्येभ्यः
पञ्चमीअभक्ष्यात् अभक्ष्याभ्याम् अभक्ष्येभ्यः
षष्ठीअभक्ष्यस्य अभक्ष्ययोः अभक्ष्याणाम्
सप्तमीअभक्ष्ये अभक्ष्ययोः अभक्ष्येषु

समास अभक्ष्य

अव्यय ॰अभक्ष्यम् ॰अभक्ष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria