Declension table of abhaṅgaśleṣa

Deva

MasculineSingularDualPlural
Nominativeabhaṅgaśleṣaḥ abhaṅgaśleṣau abhaṅgaśleṣāḥ
Vocativeabhaṅgaśleṣa abhaṅgaśleṣau abhaṅgaśleṣāḥ
Accusativeabhaṅgaśleṣam abhaṅgaśleṣau abhaṅgaśleṣān
Instrumentalabhaṅgaśleṣeṇa abhaṅgaśleṣābhyām abhaṅgaśleṣaiḥ abhaṅgaśleṣebhiḥ
Dativeabhaṅgaśleṣāya abhaṅgaśleṣābhyām abhaṅgaśleṣebhyaḥ
Ablativeabhaṅgaśleṣāt abhaṅgaśleṣābhyām abhaṅgaśleṣebhyaḥ
Genitiveabhaṅgaśleṣasya abhaṅgaśleṣayoḥ abhaṅgaśleṣāṇām
Locativeabhaṅgaśleṣe abhaṅgaśleṣayoḥ abhaṅgaśleṣeṣu

Compound abhaṅgaśleṣa -

Adverb -abhaṅgaśleṣam -abhaṅgaśleṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria