सुबन्तावली अभङ्गश्लेषRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | अभङ्गश्लेषः | अभङ्गश्लेषौ | अभङ्गश्लेषाः |
सम्बोधनम् | अभङ्गश्लेष | अभङ्गश्लेषौ | अभङ्गश्लेषाः |
द्वितीया | अभङ्गश्लेषम् | अभङ्गश्लेषौ | अभङ्गश्लेषान् |
तृतीया | अभङ्गश्लेषेण | अभङ्गश्लेषाभ्याम् | अभङ्गश्लेषैः |
चतुर्थी | अभङ्गश्लेषाय | अभङ्गश्लेषाभ्याम् | अभङ्गश्लेषेभ्यः |
पञ्चमी | अभङ्गश्लेषात् | अभङ्गश्लेषाभ्याम् | अभङ्गश्लेषेभ्यः |
षष्ठी | अभङ्गश्लेषस्य | अभङ्गश्लेषयोः | अभङ्गश्लेषाणाम् |
सप्तमी | अभङ्गश्लेषे | अभङ्गश्लेषयोः | अभङ्गश्लेषेषु |