Declension table of āśukavitāgoṣṭhī

Deva

FeminineSingularDualPlural
Nominativeāśukavitāgoṣṭhī āśukavitāgoṣṭhyau āśukavitāgoṣṭhyaḥ
Vocativeāśukavitāgoṣṭhi āśukavitāgoṣṭhyau āśukavitāgoṣṭhyaḥ
Accusativeāśukavitāgoṣṭhīm āśukavitāgoṣṭhyau āśukavitāgoṣṭhīḥ
Instrumentalāśukavitāgoṣṭhyā āśukavitāgoṣṭhībhyām āśukavitāgoṣṭhībhiḥ
Dativeāśukavitāgoṣṭhyai āśukavitāgoṣṭhībhyām āśukavitāgoṣṭhībhyaḥ
Ablativeāśukavitāgoṣṭhyāḥ āśukavitāgoṣṭhībhyām āśukavitāgoṣṭhībhyaḥ
Genitiveāśukavitāgoṣṭhyāḥ āśukavitāgoṣṭhyoḥ āśukavitāgoṣṭhīnām
Locativeāśukavitāgoṣṭhyām āśukavitāgoṣṭhyoḥ āśukavitāgoṣṭhīṣu

Compound āśukavitāgoṣṭhi - āśukavitāgoṣṭhī -

Adverb -āśukavitāgoṣṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria