सुबन्तावली आशुकवितागोष्ठी

Roma

स्त्रीएकद्विबहु
प्रथमाआशुकवितागोष्ठी आशुकवितागोष्ठ्यौ आशुकवितागोष्ठ्यः
सम्बोधनम्आशुकवितागोष्ठि आशुकवितागोष्ठ्यौ आशुकवितागोष्ठ्यः
द्वितीयाआशुकवितागोष्ठीम् आशुकवितागोष्ठ्यौ आशुकवितागोष्ठीः
तृतीयाआशुकवितागोष्ठ्या आशुकवितागोष्ठीभ्याम् आशुकवितागोष्ठीभिः
चतुर्थीआशुकवितागोष्ठ्यै आशुकवितागोष्ठीभ्याम् आशुकवितागोष्ठीभ्यः
पञ्चमीआशुकवितागोष्ठ्याः आशुकवितागोष्ठीभ्याम् आशुकवितागोष्ठीभ्यः
षष्ठीआशुकवितागोष्ठ्याः आशुकवितागोष्ठ्योः आशुकवितागोष्ठीनाम्
सप्तमीआशुकवितागोष्ठ्याम् आशुकवितागोष्ठ्योः आशुकवितागोष्ठीषु

समास आशुकवितागोष्ठि आशुकवितागोष्ठी

अव्यय ॰आशुकवितागोष्ठि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria