Declension table of āśrayacūḍāmaṇi

Deva

MasculineSingularDualPlural
Nominativeāśrayacūḍāmaṇiḥ āśrayacūḍāmaṇī āśrayacūḍāmaṇayaḥ
Vocativeāśrayacūḍāmaṇe āśrayacūḍāmaṇī āśrayacūḍāmaṇayaḥ
Accusativeāśrayacūḍāmaṇim āśrayacūḍāmaṇī āśrayacūḍāmaṇīn
Instrumentalāśrayacūḍāmaṇinā āśrayacūḍāmaṇibhyām āśrayacūḍāmaṇibhiḥ
Dativeāśrayacūḍāmaṇaye āśrayacūḍāmaṇibhyām āśrayacūḍāmaṇibhyaḥ
Ablativeāśrayacūḍāmaṇeḥ āśrayacūḍāmaṇibhyām āśrayacūḍāmaṇibhyaḥ
Genitiveāśrayacūḍāmaṇeḥ āśrayacūḍāmaṇyoḥ āśrayacūḍāmaṇīnām
Locativeāśrayacūḍāmaṇau āśrayacūḍāmaṇyoḥ āśrayacūḍāmaṇiṣu

Compound āśrayacūḍāmaṇi -

Adverb -āśrayacūḍāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria