सुबन्तावली आश्रयचूडामणि

Roma

पुमान्एकद्विबहु
प्रथमाआश्रयचूडामणिः आश्रयचूडामणी आश्रयचूडामणयः
सम्बोधनम्आश्रयचूडामणे आश्रयचूडामणी आश्रयचूडामणयः
द्वितीयाआश्रयचूडामणिम् आश्रयचूडामणी आश्रयचूडामणीन्
तृतीयाआश्रयचूडामणिना आश्रयचूडामणिभ्याम् आश्रयचूडामणिभिः
चतुर्थीआश्रयचूडामणये आश्रयचूडामणिभ्याम् आश्रयचूडामणिभ्यः
पञ्चमीआश्रयचूडामणेः आश्रयचूडामणिभ्याम् आश्रयचूडामणिभ्यः
षष्ठीआश्रयचूडामणेः आश्रयचूडामण्योः आश्रयचूडामणीनाम्
सप्तमीआश्रयचूडामणौ आश्रयचूडामण्योः आश्रयचूडामणिषु

समास आश्रयचूडामणि

अव्यय ॰आश्रयचूडामणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria