Declension table of āvaraṇabhaṅga

Deva

MasculineSingularDualPlural
Nominativeāvaraṇabhaṅgaḥ āvaraṇabhaṅgau āvaraṇabhaṅgāḥ
Vocativeāvaraṇabhaṅga āvaraṇabhaṅgau āvaraṇabhaṅgāḥ
Accusativeāvaraṇabhaṅgam āvaraṇabhaṅgau āvaraṇabhaṅgān
Instrumentalāvaraṇabhaṅgena āvaraṇabhaṅgābhyām āvaraṇabhaṅgaiḥ āvaraṇabhaṅgebhiḥ
Dativeāvaraṇabhaṅgāya āvaraṇabhaṅgābhyām āvaraṇabhaṅgebhyaḥ
Ablativeāvaraṇabhaṅgāt āvaraṇabhaṅgābhyām āvaraṇabhaṅgebhyaḥ
Genitiveāvaraṇabhaṅgasya āvaraṇabhaṅgayoḥ āvaraṇabhaṅgānām
Locativeāvaraṇabhaṅge āvaraṇabhaṅgayoḥ āvaraṇabhaṅgeṣu

Compound āvaraṇabhaṅga -

Adverb -āvaraṇabhaṅgam -āvaraṇabhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria