सुबन्तावली आवरणभङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाआवरणभङ्गः आवरणभङ्गौ आवरणभङ्गाः
सम्बोधनम्आवरणभङ्ग आवरणभङ्गौ आवरणभङ्गाः
द्वितीयाआवरणभङ्गम् आवरणभङ्गौ आवरणभङ्गान्
तृतीयाआवरणभङ्गेन आवरणभङ्गाभ्याम् आवरणभङ्गैः आवरणभङ्गेभिः
चतुर्थीआवरणभङ्गाय आवरणभङ्गाभ्याम् आवरणभङ्गेभ्यः
पञ्चमीआवरणभङ्गात् आवरणभङ्गाभ्याम् आवरणभङ्गेभ्यः
षष्ठीआवरणभङ्गस्य आवरणभङ्गयोः आवरणभङ्गानाम्
सप्तमीआवरणभङ्गे आवरणभङ्गयोः आवरणभङ्गेषु

समास आवरणभङ्ग

अव्यय ॰आवरणभङ्गम् ॰आवरणभङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria