Declension table of ātmasākṣātkāra

Deva

MasculineSingularDualPlural
Nominativeātmasākṣātkāraḥ ātmasākṣātkārau ātmasākṣātkārāḥ
Vocativeātmasākṣātkāra ātmasākṣātkārau ātmasākṣātkārāḥ
Accusativeātmasākṣātkāram ātmasākṣātkārau ātmasākṣātkārān
Instrumentalātmasākṣātkāreṇa ātmasākṣātkārābhyām ātmasākṣātkāraiḥ ātmasākṣātkārebhiḥ
Dativeātmasākṣātkārāya ātmasākṣātkārābhyām ātmasākṣātkārebhyaḥ
Ablativeātmasākṣātkārāt ātmasākṣātkārābhyām ātmasākṣātkārebhyaḥ
Genitiveātmasākṣātkārasya ātmasākṣātkārayoḥ ātmasākṣātkārāṇām
Locativeātmasākṣātkāre ātmasākṣātkārayoḥ ātmasākṣātkāreṣu

Compound ātmasākṣātkāra -

Adverb -ātmasākṣātkāram -ātmasākṣātkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria