सुबन्तावली आत्मसाक्षात्कार

Roma

पुमान्एकद्विबहु
प्रथमाआत्मसाक्षात्कारः आत्मसाक्षात्कारौ आत्मसाक्षात्काराः
सम्बोधनम्आत्मसाक्षात्कार आत्मसाक्षात्कारौ आत्मसाक्षात्काराः
द्वितीयाआत्मसाक्षात्कारम् आत्मसाक्षात्कारौ आत्मसाक्षात्कारान्
तृतीयाआत्मसाक्षात्कारेण आत्मसाक्षात्काराभ्याम् आत्मसाक्षात्कारैः आत्मसाक्षात्कारेभिः
चतुर्थीआत्मसाक्षात्काराय आत्मसाक्षात्काराभ्याम् आत्मसाक्षात्कारेभ्यः
पञ्चमीआत्मसाक्षात्कारात् आत्मसाक्षात्काराभ्याम् आत्मसाक्षात्कारेभ्यः
षष्ठीआत्मसाक्षात्कारस्य आत्मसाक्षात्कारयोः आत्मसाक्षात्काराणाम्
सप्तमीआत्मसाक्षात्कारे आत्मसाक्षात्कारयोः आत्मसाक्षात्कारेषु

समास आत्मसाक्षात्कार

अव्यय ॰आत्मसाक्षात्कारम् ॰आत्मसाक्षात्कारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria