Declension table of ātmapradakṣiṇanamaskāra

Deva

MasculineSingularDualPlural
Nominativeātmapradakṣiṇanamaskāraḥ ātmapradakṣiṇanamaskārau ātmapradakṣiṇanamaskārāḥ
Vocativeātmapradakṣiṇanamaskāra ātmapradakṣiṇanamaskārau ātmapradakṣiṇanamaskārāḥ
Accusativeātmapradakṣiṇanamaskāram ātmapradakṣiṇanamaskārau ātmapradakṣiṇanamaskārān
Instrumentalātmapradakṣiṇanamaskāreṇa ātmapradakṣiṇanamaskārābhyām ātmapradakṣiṇanamaskāraiḥ
Dativeātmapradakṣiṇanamaskārāya ātmapradakṣiṇanamaskārābhyām ātmapradakṣiṇanamaskārebhyaḥ
Ablativeātmapradakṣiṇanamaskārāt ātmapradakṣiṇanamaskārābhyām ātmapradakṣiṇanamaskārebhyaḥ
Genitiveātmapradakṣiṇanamaskārasya ātmapradakṣiṇanamaskārayoḥ ātmapradakṣiṇanamaskārāṇām
Locativeātmapradakṣiṇanamaskāre ātmapradakṣiṇanamaskārayoḥ ātmapradakṣiṇanamaskāreṣu

Compound ātmapradakṣiṇanamaskāra -

Adverb -ātmapradakṣiṇanamaskāram -ātmapradakṣiṇanamaskārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria