सुबन्तावली आत्मप्रदक्षिणनमस्कार

Roma

पुमान्एकद्विबहु
प्रथमाआत्मप्रदक्षिणनमस्कारः आत्मप्रदक्षिणनमस्कारौ आत्मप्रदक्षिणनमस्काराः
सम्बोधनम्आत्मप्रदक्षिणनमस्कार आत्मप्रदक्षिणनमस्कारौ आत्मप्रदक्षिणनमस्काराः
द्वितीयाआत्मप्रदक्षिणनमस्कारम् आत्मप्रदक्षिणनमस्कारौ आत्मप्रदक्षिणनमस्कारान्
तृतीयाआत्मप्रदक्षिणनमस्कारेण आत्मप्रदक्षिणनमस्काराभ्याम् आत्मप्रदक्षिणनमस्कारैः आत्मप्रदक्षिणनमस्कारेभिः
चतुर्थीआत्मप्रदक्षिणनमस्काराय आत्मप्रदक्षिणनमस्काराभ्याम् आत्मप्रदक्षिणनमस्कारेभ्यः
पञ्चमीआत्मप्रदक्षिणनमस्कारात् आत्मप्रदक्षिणनमस्काराभ्याम् आत्मप्रदक्षिणनमस्कारेभ्यः
षष्ठीआत्मप्रदक्षिणनमस्कारस्य आत्मप्रदक्षिणनमस्कारयोः आत्मप्रदक्षिणनमस्काराणाम्
सप्तमीआत्मप्रदक्षिणनमस्कारे आत्मप्रदक्षिणनमस्कारयोः आत्मप्रदक्षिणनमस्कारेषु

समास आत्मप्रदक्षिणनमस्कार

अव्यय ॰आत्मप्रदक्षिणनमस्कारम् ॰आत्मप्रदक्षिणनमस्कारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria