Declension table of ātmapradakṣiṇa

Deva

MasculineSingularDualPlural
Nominativeātmapradakṣiṇaḥ ātmapradakṣiṇau ātmapradakṣiṇāḥ
Vocativeātmapradakṣiṇa ātmapradakṣiṇau ātmapradakṣiṇāḥ
Accusativeātmapradakṣiṇam ātmapradakṣiṇau ātmapradakṣiṇān
Instrumentalātmapradakṣiṇena ātmapradakṣiṇābhyām ātmapradakṣiṇaiḥ ātmapradakṣiṇebhiḥ
Dativeātmapradakṣiṇāya ātmapradakṣiṇābhyām ātmapradakṣiṇebhyaḥ
Ablativeātmapradakṣiṇāt ātmapradakṣiṇābhyām ātmapradakṣiṇebhyaḥ
Genitiveātmapradakṣiṇasya ātmapradakṣiṇayoḥ ātmapradakṣiṇānām
Locativeātmapradakṣiṇe ātmapradakṣiṇayoḥ ātmapradakṣiṇeṣu

Compound ātmapradakṣiṇa -

Adverb -ātmapradakṣiṇam -ātmapradakṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria