सुबन्तावली आत्मप्रदक्षिण

Roma

पुमान्एकद्विबहु
प्रथमाआत्मप्रदक्षिणः आत्मप्रदक्षिणौ आत्मप्रदक्षिणाः
सम्बोधनम्आत्मप्रदक्षिण आत्मप्रदक्षिणौ आत्मप्रदक्षिणाः
द्वितीयाआत्मप्रदक्षिणम् आत्मप्रदक्षिणौ आत्मप्रदक्षिणान्
तृतीयाआत्मप्रदक्षिणेन आत्मप्रदक्षिणाभ्याम् आत्मप्रदक्षिणैः आत्मप्रदक्षिणेभिः
चतुर्थीआत्मप्रदक्षिणाय आत्मप्रदक्षिणाभ्याम् आत्मप्रदक्षिणेभ्यः
पञ्चमीआत्मप्रदक्षिणात् आत्मप्रदक्षिणाभ्याम् आत्मप्रदक्षिणेभ्यः
षष्ठीआत्मप्रदक्षिणस्य आत्मप्रदक्षिणयोः आत्मप्रदक्षिणानाम्
सप्तमीआत्मप्रदक्षिणे आत्मप्रदक्षिणयोः आत्मप्रदक्षिणेषु

समास आत्मप्रदक्षिण

अव्यय ॰आत्मप्रदक्षिणम् ॰आत्मप्रदक्षिणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria