Declension table of āsvadavat

Deva

NeuterSingularDualPlural
Nominativeāsvadavat āsvadavantī āsvadavatī āsvadavanti
Vocativeāsvadavat āsvadavantī āsvadavatī āsvadavanti
Accusativeāsvadavat āsvadavantī āsvadavatī āsvadavanti
Instrumentalāsvadavatā āsvadavadbhyām āsvadavadbhiḥ
Dativeāsvadavate āsvadavadbhyām āsvadavadbhyaḥ
Ablativeāsvadavataḥ āsvadavadbhyām āsvadavadbhyaḥ
Genitiveāsvadavataḥ āsvadavatoḥ āsvadavatām
Locativeāsvadavati āsvadavatoḥ āsvadavatsu

Adverb -āsvadavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria