सुबन्तावली आस्वदवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाआस्वदवत् आस्वदवन्ती आस्वदवती आस्वदवन्ति
सम्बोधनम्आस्वदवत् आस्वदवन्ती आस्वदवती आस्वदवन्ति
द्वितीयाआस्वदवत् आस्वदवन्ती आस्वदवती आस्वदवन्ति
तृतीयाआस्वदवता आस्वदवद्भ्याम् आस्वदवद्भिः
चतुर्थीआस्वदवते आस्वदवद्भ्याम् आस्वदवद्भ्यः
पञ्चमीआस्वदवतः आस्वदवद्भ्याम् आस्वदवद्भ्यः
षष्ठीआस्वदवतः आस्वदवतोः आस्वदवताम्
सप्तमीआस्वदवति आस्वदवतोः आस्वदवत्सु

अव्यय ॰आस्वदवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria