Declension table of āsannaśarīrapariparicāraka

Deva

MasculineSingularDualPlural
Nominativeāsannaśarīrapariparicārakaḥ āsannaśarīrapariparicārakau āsannaśarīrapariparicārakāḥ
Vocativeāsannaśarīrapariparicāraka āsannaśarīrapariparicārakau āsannaśarīrapariparicārakāḥ
Accusativeāsannaśarīrapariparicārakam āsannaśarīrapariparicārakau āsannaśarīrapariparicārakān
Instrumentalāsannaśarīrapariparicārakeṇa āsannaśarīrapariparicārakābhyām āsannaśarīrapariparicārakaiḥ āsannaśarīrapariparicārakebhiḥ
Dativeāsannaśarīrapariparicārakāya āsannaśarīrapariparicārakābhyām āsannaśarīrapariparicārakebhyaḥ
Ablativeāsannaśarīrapariparicārakāt āsannaśarīrapariparicārakābhyām āsannaśarīrapariparicārakebhyaḥ
Genitiveāsannaśarīrapariparicārakasya āsannaśarīrapariparicārakayoḥ āsannaśarīrapariparicārakāṇām
Locativeāsannaśarīrapariparicārake āsannaśarīrapariparicārakayoḥ āsannaśarīrapariparicārakeṣu

Compound āsannaśarīrapariparicāraka -

Adverb -āsannaśarīrapariparicārakam -āsannaśarīrapariparicārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria