सुबन्तावली आसन्नशरीरपरिपरिचारक

Roma

पुमान्एकद्विबहु
प्रथमाआसन्नशरीरपरिपरिचारकः आसन्नशरीरपरिपरिचारकौ आसन्नशरीरपरिपरिचारकाः
सम्बोधनम्आसन्नशरीरपरिपरिचारक आसन्नशरीरपरिपरिचारकौ आसन्नशरीरपरिपरिचारकाः
द्वितीयाआसन्नशरीरपरिपरिचारकम् आसन्नशरीरपरिपरिचारकौ आसन्नशरीरपरिपरिचारकान्
तृतीयाआसन्नशरीरपरिपरिचारकेण आसन्नशरीरपरिपरिचारकाभ्याम् आसन्नशरीरपरिपरिचारकैः आसन्नशरीरपरिपरिचारकेभिः
चतुर्थीआसन्नशरीरपरिपरिचारकाय आसन्नशरीरपरिपरिचारकाभ्याम् आसन्नशरीरपरिपरिचारकेभ्यः
पञ्चमीआसन्नशरीरपरिपरिचारकात् आसन्नशरीरपरिपरिचारकाभ्याम् आसन्नशरीरपरिपरिचारकेभ्यः
षष्ठीआसन्नशरीरपरिपरिचारकस्य आसन्नशरीरपरिपरिचारकयोः आसन्नशरीरपरिपरिचारकाणाम्
सप्तमीआसन्नशरीरपरिपरिचारके आसन्नशरीरपरिपरिचारकयोः आसन्नशरीरपरिपरिचारकेषु

समास आसन्नशरीरपरिपरिचारक

अव्यय ॰आसन्नशरीरपरिपरिचारकम् ॰आसन्नशरीरपरिपरिचारकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria