Declension table of āryāṣṭāṅgamārga

Deva

MasculineSingularDualPlural
Nominativeāryāṣṭāṅgamārgaḥ āryāṣṭāṅgamārgau āryāṣṭāṅgamārgāḥ
Vocativeāryāṣṭāṅgamārga āryāṣṭāṅgamārgau āryāṣṭāṅgamārgāḥ
Accusativeāryāṣṭāṅgamārgam āryāṣṭāṅgamārgau āryāṣṭāṅgamārgān
Instrumentalāryāṣṭāṅgamārgeṇa āryāṣṭāṅgamārgābhyām āryāṣṭāṅgamārgaiḥ āryāṣṭāṅgamārgebhiḥ
Dativeāryāṣṭāṅgamārgāya āryāṣṭāṅgamārgābhyām āryāṣṭāṅgamārgebhyaḥ
Ablativeāryāṣṭāṅgamārgāt āryāṣṭāṅgamārgābhyām āryāṣṭāṅgamārgebhyaḥ
Genitiveāryāṣṭāṅgamārgasya āryāṣṭāṅgamārgayoḥ āryāṣṭāṅgamārgāṇām
Locativeāryāṣṭāṅgamārge āryāṣṭāṅgamārgayoḥ āryāṣṭāṅgamārgeṣu

Compound āryāṣṭāṅgamārga -

Adverb -āryāṣṭāṅgamārgam -āryāṣṭāṅgamārgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria