सुबन्तावली आर्याष्टाङ्गमार्ग

Roma

पुमान्एकद्विबहु
प्रथमाआर्याष्टाङ्गमार्गः आर्याष्टाङ्गमार्गौ आर्याष्टाङ्गमार्गाः
सम्बोधनम्आर्याष्टाङ्गमार्ग आर्याष्टाङ्गमार्गौ आर्याष्टाङ्गमार्गाः
द्वितीयाआर्याष्टाङ्गमार्गम् आर्याष्टाङ्गमार्गौ आर्याष्टाङ्गमार्गान्
तृतीयाआर्याष्टाङ्गमार्गेण आर्याष्टाङ्गमार्गाभ्याम् आर्याष्टाङ्गमार्गैः आर्याष्टाङ्गमार्गेभिः
चतुर्थीआर्याष्टाङ्गमार्गाय आर्याष्टाङ्गमार्गाभ्याम् आर्याष्टाङ्गमार्गेभ्यः
पञ्चमीआर्याष्टाङ्गमार्गात् आर्याष्टाङ्गमार्गाभ्याम् आर्याष्टाङ्गमार्गेभ्यः
षष्ठीआर्याष्टाङ्गमार्गस्य आर्याष्टाङ्गमार्गयोः आर्याष्टाङ्गमार्गाणाम्
सप्तमीआर्याष्टाङ्गमार्गे आर्याष्टाङ्गमार्गयोः आर्याष्टाङ्गमार्गेषु

समास आर्याष्टाङ्गमार्ग

अव्यय ॰आर्याष्टाङ्गमार्गम् ॰आर्याष्टाङ्गमार्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria