सुबन्तावली आनत

Roma

नपुंसकम्एकद्विबहु
प्रथमाआनतम् आनते आनतानि
सम्बोधनम्आनत आनते आनतानि
द्वितीयाआनतम् आनते आनतानि
तृतीयाआनतेन आनताभ्याम् आनतैः
चतुर्थीआनताय आनताभ्याम् आनतेभ्यः
पञ्चमीआनतात् आनताभ्याम् आनतेभ्यः
षष्ठीआनतस्य आनतयोः आनतानाम्
सप्तमीआनते आनतयोः आनतेषु

समास आनत

अव्यय ॰आनतम् ॰आनतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria