Declension table of ānata

Deva

NeuterSingularDualPlural
Nominativeānatam ānate ānatāni
Vocativeānata ānate ānatāni
Accusativeānatam ānate ānatāni
Instrumentalānatena ānatābhyām ānataiḥ
Dativeānatāya ānatābhyām ānatebhyaḥ
Ablativeānatāt ānatābhyām ānatebhyaḥ
Genitiveānatasya ānatayoḥ ānatānām
Locativeānate ānatayoḥ ānateṣu

Compound ānata -

Adverb -ānatam -ānatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria