Declension table of ānandamayakośa

Deva

MasculineSingularDualPlural
Nominativeānandamayakośaḥ ānandamayakośau ānandamayakośāḥ
Vocativeānandamayakośa ānandamayakośau ānandamayakośāḥ
Accusativeānandamayakośam ānandamayakośau ānandamayakośān
Instrumentalānandamayakośena ānandamayakośābhyām ānandamayakośaiḥ ānandamayakośebhiḥ
Dativeānandamayakośāya ānandamayakośābhyām ānandamayakośebhyaḥ
Ablativeānandamayakośāt ānandamayakośābhyām ānandamayakośebhyaḥ
Genitiveānandamayakośasya ānandamayakośayoḥ ānandamayakośānām
Locativeānandamayakośe ānandamayakośayoḥ ānandamayakośeṣu

Compound ānandamayakośa -

Adverb -ānandamayakośam -ānandamayakośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria