सुबन्तावली आनन्दमयकोश

Roma

पुमान्एकद्विबहु
प्रथमाआनन्दमयकोशः आनन्दमयकोशौ आनन्दमयकोशाः
सम्बोधनम्आनन्दमयकोश आनन्दमयकोशौ आनन्दमयकोशाः
द्वितीयाआनन्दमयकोशम् आनन्दमयकोशौ आनन्दमयकोशान्
तृतीयाआनन्दमयकोशेन आनन्दमयकोशाभ्याम् आनन्दमयकोशैः आनन्दमयकोशेभिः
चतुर्थीआनन्दमयकोशाय आनन्दमयकोशाभ्याम् आनन्दमयकोशेभ्यः
पञ्चमीआनन्दमयकोशात् आनन्दमयकोशाभ्याम् आनन्दमयकोशेभ्यः
षष्ठीआनन्दमयकोशस्य आनन्दमयकोशयोः आनन्दमयकोशानाम्
सप्तमीआनन्दमयकोशे आनन्दमयकोशयोः आनन्दमयकोशेषु

समास आनन्दमयकोश

अव्यय ॰आनन्दमयकोशम् ॰आनन्दमयकोशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria