Declension table of ānandabhaṭṭa

Deva

MasculineSingularDualPlural
Nominativeānandabhaṭṭaḥ ānandabhaṭṭau ānandabhaṭṭāḥ
Vocativeānandabhaṭṭa ānandabhaṭṭau ānandabhaṭṭāḥ
Accusativeānandabhaṭṭam ānandabhaṭṭau ānandabhaṭṭān
Instrumentalānandabhaṭṭena ānandabhaṭṭābhyām ānandabhaṭṭaiḥ ānandabhaṭṭebhiḥ
Dativeānandabhaṭṭāya ānandabhaṭṭābhyām ānandabhaṭṭebhyaḥ
Ablativeānandabhaṭṭāt ānandabhaṭṭābhyām ānandabhaṭṭebhyaḥ
Genitiveānandabhaṭṭasya ānandabhaṭṭayoḥ ānandabhaṭṭānām
Locativeānandabhaṭṭe ānandabhaṭṭayoḥ ānandabhaṭṭeṣu

Compound ānandabhaṭṭa -

Adverb -ānandabhaṭṭam -ānandabhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria